सुबन्तावली ?चूरितवतीRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | चूरितवती | चूरितवत्यौ | चूरितवत्यः |
सम्बोधनम् | चूरितवति | चूरितवत्यौ | चूरितवत्यः |
द्वितीया | चूरितवतीम् | चूरितवत्यौ | चूरितवतीः |
तृतीया | चूरितवत्या | चूरितवतीभ्याम् | चूरितवतीभिः |
चतुर्थी | चूरितवत्यै | चूरितवतीभ्याम् | चूरितवतीभ्यः |
पञ्चमी | चूरितवत्याः | चूरितवतीभ्याम् | चूरितवतीभ्यः |
षष्ठी | चूरितवत्याः | चूरितवत्योः | चूरितवतीनाम् |
सप्तमी | चूरितवत्याम् | चूरितवत्योः | चूरितवतीषु |