Declension table of ?cūritavat

Deva

MasculineSingularDualPlural
Nominativecūritavān cūritavantau cūritavantaḥ
Vocativecūritavan cūritavantau cūritavantaḥ
Accusativecūritavantam cūritavantau cūritavataḥ
Instrumentalcūritavatā cūritavadbhyām cūritavadbhiḥ
Dativecūritavate cūritavadbhyām cūritavadbhyaḥ
Ablativecūritavataḥ cūritavadbhyām cūritavadbhyaḥ
Genitivecūritavataḥ cūritavatoḥ cūritavatām
Locativecūritavati cūritavatoḥ cūritavatsu

Compound cūritavat -

Adverb -cūritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria