Declension table of ?cūritāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cūritā | cūrite | cūritāḥ |
Vocative | cūrite | cūrite | cūritāḥ |
Accusative | cūritām | cūrite | cūritāḥ |
Instrumental | cūritayā | cūritābhyām | cūritābhiḥ |
Dative | cūritāyai | cūritābhyām | cūritābhyaḥ |
Ablative | cūritāyāḥ | cūritābhyām | cūritābhyaḥ |
Genitive | cūritāyāḥ | cūritayoḥ | cūritānām |
Locative | cūritāyām | cūritayoḥ | cūritāsu |