Declension table of ?cūrita

Deva

NeuterSingularDualPlural
Nominativecūritam cūrite cūritāni
Vocativecūrita cūrite cūritāni
Accusativecūritam cūrite cūritāni
Instrumentalcūritena cūritābhyām cūritaiḥ
Dativecūritāya cūritābhyām cūritebhyaḥ
Ablativecūritāt cūritābhyām cūritebhyaḥ
Genitivecūritasya cūritayoḥ cūritānām
Locativecūrite cūritayoḥ cūriteṣu

Compound cūrita -

Adverb -cūritam -cūritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria