Declension table of ?cūritaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cūritaḥ | cūritau | cūritāḥ |
Vocative | cūrita | cūritau | cūritāḥ |
Accusative | cūritam | cūritau | cūritān |
Instrumental | cūritena | cūritābhyām | cūritaiḥ cūritebhiḥ |
Dative | cūritāya | cūritābhyām | cūritebhyaḥ |
Ablative | cūritāt | cūritābhyām | cūritebhyaḥ |
Genitive | cūritasya | cūritayoḥ | cūritānām |
Locative | cūrite | cūritayoḥ | cūriteṣu |