Declension table of ?cūrita

Deva

MasculineSingularDualPlural
Nominativecūritaḥ cūritau cūritāḥ
Vocativecūrita cūritau cūritāḥ
Accusativecūritam cūritau cūritān
Instrumentalcūritena cūritābhyām cūritaiḥ cūritebhiḥ
Dativecūritāya cūritābhyām cūritebhyaḥ
Ablativecūritāt cūritābhyām cūritebhyaḥ
Genitivecūritasya cūritayoḥ cūritānām
Locativecūrite cūritayoḥ cūriteṣu

Compound cūrita -

Adverb -cūritam -cūritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria