Declension table of ?cūriṣyat

Deva

NeuterSingularDualPlural
Nominativecūriṣyat cūriṣyantī cūriṣyatī cūriṣyanti
Vocativecūriṣyat cūriṣyantī cūriṣyatī cūriṣyanti
Accusativecūriṣyat cūriṣyantī cūriṣyatī cūriṣyanti
Instrumentalcūriṣyatā cūriṣyadbhyām cūriṣyadbhiḥ
Dativecūriṣyate cūriṣyadbhyām cūriṣyadbhyaḥ
Ablativecūriṣyataḥ cūriṣyadbhyām cūriṣyadbhyaḥ
Genitivecūriṣyataḥ cūriṣyatoḥ cūriṣyatām
Locativecūriṣyati cūriṣyatoḥ cūriṣyatsu

Adverb -cūriṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria