Declension table of ?cūriṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecūriṣyamāṇam cūriṣyamāṇe cūriṣyamāṇāni
Vocativecūriṣyamāṇa cūriṣyamāṇe cūriṣyamāṇāni
Accusativecūriṣyamāṇam cūriṣyamāṇe cūriṣyamāṇāni
Instrumentalcūriṣyamāṇena cūriṣyamāṇābhyām cūriṣyamāṇaiḥ
Dativecūriṣyamāṇāya cūriṣyamāṇābhyām cūriṣyamāṇebhyaḥ
Ablativecūriṣyamāṇāt cūriṣyamāṇābhyām cūriṣyamāṇebhyaḥ
Genitivecūriṣyamāṇasya cūriṣyamāṇayoḥ cūriṣyamāṇānām
Locativecūriṣyamāṇe cūriṣyamāṇayoḥ cūriṣyamāṇeṣu

Compound cūriṣyamāṇa -

Adverb -cūriṣyamāṇam -cūriṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria