Declension table of ?cūriṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecūriṣyamāṇaḥ cūriṣyamāṇau cūriṣyamāṇāḥ
Vocativecūriṣyamāṇa cūriṣyamāṇau cūriṣyamāṇāḥ
Accusativecūriṣyamāṇam cūriṣyamāṇau cūriṣyamāṇān
Instrumentalcūriṣyamāṇena cūriṣyamāṇābhyām cūriṣyamāṇaiḥ cūriṣyamāṇebhiḥ
Dativecūriṣyamāṇāya cūriṣyamāṇābhyām cūriṣyamāṇebhyaḥ
Ablativecūriṣyamāṇāt cūriṣyamāṇābhyām cūriṣyamāṇebhyaḥ
Genitivecūriṣyamāṇasya cūriṣyamāṇayoḥ cūriṣyamāṇānām
Locativecūriṣyamāṇe cūriṣyamāṇayoḥ cūriṣyamāṇeṣu

Compound cūriṣyamāṇa -

Adverb -cūriṣyamāṇam -cūriṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria