Declension table of ?cūrayitavya

Deva

MasculineSingularDualPlural
Nominativecūrayitavyaḥ cūrayitavyau cūrayitavyāḥ
Vocativecūrayitavya cūrayitavyau cūrayitavyāḥ
Accusativecūrayitavyam cūrayitavyau cūrayitavyān
Instrumentalcūrayitavyena cūrayitavyābhyām cūrayitavyaiḥ cūrayitavyebhiḥ
Dativecūrayitavyāya cūrayitavyābhyām cūrayitavyebhyaḥ
Ablativecūrayitavyāt cūrayitavyābhyām cūrayitavyebhyaḥ
Genitivecūrayitavyasya cūrayitavyayoḥ cūrayitavyānām
Locativecūrayitavye cūrayitavyayoḥ cūrayitavyeṣu

Compound cūrayitavya -

Adverb -cūrayitavyam -cūrayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria