सुबन्तावली ?चूरयिष्यत्Roma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | चूरयिष्यन् | चूरयिष्यन्तौ | चूरयिष्यन्तः |
सम्बोधनम् | चूरयिष्यन् | चूरयिष्यन्तौ | चूरयिष्यन्तः |
द्वितीया | चूरयिष्यन्तम् | चूरयिष्यन्तौ | चूरयिष्यतः |
तृतीया | चूरयिष्यता | चूरयिष्यद्भ्याम् | चूरयिष्यद्भिः |
चतुर्थी | चूरयिष्यते | चूरयिष्यद्भ्याम् | चूरयिष्यद्भ्यः |
पञ्चमी | चूरयिष्यतः | चूरयिष्यद्भ्याम् | चूरयिष्यद्भ्यः |
षष्ठी | चूरयिष्यतः | चूरयिष्यतोः | चूरयिष्यताम् |
सप्तमी | चूरयिष्यति | चूरयिष्यतोः | चूरयिष्यत्सु |