सुबन्तावली ?चूरयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाचूरयिष्यन्ती चूरयिष्यन्त्यौ चूरयिष्यन्त्यः
सम्बोधनम्चूरयिष्यन्ति चूरयिष्यन्त्यौ चूरयिष्यन्त्यः
द्वितीयाचूरयिष्यन्तीम् चूरयिष्यन्त्यौ चूरयिष्यन्तीः
तृतीयाचूरयिष्यन्त्या चूरयिष्यन्तीभ्याम् चूरयिष्यन्तीभिः
चतुर्थीचूरयिष्यन्त्यै चूरयिष्यन्तीभ्याम् चूरयिष्यन्तीभ्यः
पञ्चमीचूरयिष्यन्त्याः चूरयिष्यन्तीभ्याम् चूरयिष्यन्तीभ्यः
षष्ठीचूरयिष्यन्त्याः चूरयिष्यन्त्योः चूरयिष्यन्तीनाम्
सप्तमीचूरयिष्यन्त्याम् चूरयिष्यन्त्योः चूरयिष्यन्तीषु

समास चूरयिष्यन्ति चूरयिष्यन्ती

अव्यय ॰चूरयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria