सुबन्तावली ?चूरयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाचूरयिष्यमाणः चूरयिष्यमाणौ चूरयिष्यमाणाः
सम्बोधनम्चूरयिष्यमाण चूरयिष्यमाणौ चूरयिष्यमाणाः
द्वितीयाचूरयिष्यमाणम् चूरयिष्यमाणौ चूरयिष्यमाणान्
तृतीयाचूरयिष्यमाणेन चूरयिष्यमाणाभ्याम् चूरयिष्यमाणैः चूरयिष्यमाणेभिः
चतुर्थीचूरयिष्यमाणाय चूरयिष्यमाणाभ्याम् चूरयिष्यमाणेभ्यः
पञ्चमीचूरयिष्यमाणात् चूरयिष्यमाणाभ्याम् चूरयिष्यमाणेभ्यः
षष्ठीचूरयिष्यमाणस्य चूरयिष्यमाणयोः चूरयिष्यमाणानाम्
सप्तमीचूरयिष्यमाणे चूरयिष्यमाणयोः चूरयिष्यमाणेषु

समास चूरयिष्यमाण

अव्यय ॰चूरयिष्यमाणम् ॰चूरयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria