Declension table of ?cūrayamāṇā

Deva

FeminineSingularDualPlural
Nominativecūrayamāṇā cūrayamāṇe cūrayamāṇāḥ
Vocativecūrayamāṇe cūrayamāṇe cūrayamāṇāḥ
Accusativecūrayamāṇām cūrayamāṇe cūrayamāṇāḥ
Instrumentalcūrayamāṇayā cūrayamāṇābhyām cūrayamāṇābhiḥ
Dativecūrayamāṇāyai cūrayamāṇābhyām cūrayamāṇābhyaḥ
Ablativecūrayamāṇāyāḥ cūrayamāṇābhyām cūrayamāṇābhyaḥ
Genitivecūrayamāṇāyāḥ cūrayamāṇayoḥ cūrayamāṇānām
Locativecūrayamāṇāyām cūrayamāṇayoḥ cūrayamāṇāsu

Adverb -cūrayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria