Declension table of ?cūrayamāṇa

Deva

MasculineSingularDualPlural
Nominativecūrayamāṇaḥ cūrayamāṇau cūrayamāṇāḥ
Vocativecūrayamāṇa cūrayamāṇau cūrayamāṇāḥ
Accusativecūrayamāṇam cūrayamāṇau cūrayamāṇān
Instrumentalcūrayamāṇena cūrayamāṇābhyām cūrayamāṇaiḥ cūrayamāṇebhiḥ
Dativecūrayamāṇāya cūrayamāṇābhyām cūrayamāṇebhyaḥ
Ablativecūrayamāṇāt cūrayamāṇābhyām cūrayamāṇebhyaḥ
Genitivecūrayamāṇasya cūrayamāṇayoḥ cūrayamāṇānām
Locativecūrayamāṇe cūrayamāṇayoḥ cūrayamāṇeṣu

Compound cūrayamāṇa -

Adverb -cūrayamāṇam -cūrayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria