Declension table of ?cūraṇīya

Deva

NeuterSingularDualPlural
Nominativecūraṇīyam cūraṇīye cūraṇīyāni
Vocativecūraṇīya cūraṇīye cūraṇīyāni
Accusativecūraṇīyam cūraṇīye cūraṇīyāni
Instrumentalcūraṇīyena cūraṇīyābhyām cūraṇīyaiḥ
Dativecūraṇīyāya cūraṇīyābhyām cūraṇīyebhyaḥ
Ablativecūraṇīyāt cūraṇīyābhyām cūraṇīyebhyaḥ
Genitivecūraṇīyasya cūraṇīyayoḥ cūraṇīyānām
Locativecūraṇīye cūraṇīyayoḥ cūraṇīyeṣu

Compound cūraṇīya -

Adverb -cūraṇīyam -cūraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria