Declension table of ?cūrṇitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | cūrṇitavat | cūrṇitavantī cūrṇitavatī | cūrṇitavanti |
Vocative | cūrṇitavat | cūrṇitavantī cūrṇitavatī | cūrṇitavanti |
Accusative | cūrṇitavat | cūrṇitavantī cūrṇitavatī | cūrṇitavanti |
Instrumental | cūrṇitavatā | cūrṇitavadbhyām | cūrṇitavadbhiḥ |
Dative | cūrṇitavate | cūrṇitavadbhyām | cūrṇitavadbhyaḥ |
Ablative | cūrṇitavataḥ | cūrṇitavadbhyām | cūrṇitavadbhyaḥ |
Genitive | cūrṇitavataḥ | cūrṇitavatoḥ | cūrṇitavatām |
Locative | cūrṇitavati | cūrṇitavatoḥ | cūrṇitavatsu |