Declension table of ?cūrṇita

Deva

NeuterSingularDualPlural
Nominativecūrṇitam cūrṇite cūrṇitāni
Vocativecūrṇita cūrṇite cūrṇitāni
Accusativecūrṇitam cūrṇite cūrṇitāni
Instrumentalcūrṇitena cūrṇitābhyām cūrṇitaiḥ
Dativecūrṇitāya cūrṇitābhyām cūrṇitebhyaḥ
Ablativecūrṇitāt cūrṇitābhyām cūrṇitebhyaḥ
Genitivecūrṇitasya cūrṇitayoḥ cūrṇitānām
Locativecūrṇite cūrṇitayoḥ cūrṇiteṣu

Compound cūrṇita -

Adverb -cūrṇitam -cūrṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria