Declension table of cūrṇin

Deva

MasculineSingularDualPlural
Nominativecūrṇī cūrṇinau cūrṇinaḥ
Vocativecūrṇin cūrṇinau cūrṇinaḥ
Accusativecūrṇinam cūrṇinau cūrṇinaḥ
Instrumentalcūrṇinā cūrṇibhyām cūrṇibhiḥ
Dativecūrṇine cūrṇibhyām cūrṇibhyaḥ
Ablativecūrṇinaḥ cūrṇibhyām cūrṇibhyaḥ
Genitivecūrṇinaḥ cūrṇinoḥ cūrṇinām
Locativecūrṇini cūrṇinoḥ cūrṇiṣu

Compound cūrṇi -

Adverb -cūrṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria