Declension table of ?cūrṇayitavya

Deva

NeuterSingularDualPlural
Nominativecūrṇayitavyam cūrṇayitavye cūrṇayitavyāni
Vocativecūrṇayitavya cūrṇayitavye cūrṇayitavyāni
Accusativecūrṇayitavyam cūrṇayitavye cūrṇayitavyāni
Instrumentalcūrṇayitavyena cūrṇayitavyābhyām cūrṇayitavyaiḥ
Dativecūrṇayitavyāya cūrṇayitavyābhyām cūrṇayitavyebhyaḥ
Ablativecūrṇayitavyāt cūrṇayitavyābhyām cūrṇayitavyebhyaḥ
Genitivecūrṇayitavyasya cūrṇayitavyayoḥ cūrṇayitavyānām
Locativecūrṇayitavye cūrṇayitavyayoḥ cūrṇayitavyeṣu

Compound cūrṇayitavya -

Adverb -cūrṇayitavyam -cūrṇayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria