सुबन्तावली ?चूर्णयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाचूर्णयितव्यः चूर्णयितव्यौ चूर्णयितव्याः
सम्बोधनम्चूर्णयितव्य चूर्णयितव्यौ चूर्णयितव्याः
द्वितीयाचूर्णयितव्यम् चूर्णयितव्यौ चूर्णयितव्यान्
तृतीयाचूर्णयितव्येन चूर्णयितव्याभ्याम् चूर्णयितव्यैः चूर्णयितव्येभिः
चतुर्थीचूर्णयितव्याय चूर्णयितव्याभ्याम् चूर्णयितव्येभ्यः
पञ्चमीचूर्णयितव्यात् चूर्णयितव्याभ्याम् चूर्णयितव्येभ्यः
षष्ठीचूर्णयितव्यस्य चूर्णयितव्ययोः चूर्णयितव्यानाम्
सप्तमीचूर्णयितव्ये चूर्णयितव्ययोः चूर्णयितव्येषु

समास चूर्णयितव्य

अव्यय ॰चूर्णयितव्यम् ॰चूर्णयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria