Declension table of ?cūrṇayiṣyat

Deva

NeuterSingularDualPlural
Nominativecūrṇayiṣyat cūrṇayiṣyantī cūrṇayiṣyatī cūrṇayiṣyanti
Vocativecūrṇayiṣyat cūrṇayiṣyantī cūrṇayiṣyatī cūrṇayiṣyanti
Accusativecūrṇayiṣyat cūrṇayiṣyantī cūrṇayiṣyatī cūrṇayiṣyanti
Instrumentalcūrṇayiṣyatā cūrṇayiṣyadbhyām cūrṇayiṣyadbhiḥ
Dativecūrṇayiṣyate cūrṇayiṣyadbhyām cūrṇayiṣyadbhyaḥ
Ablativecūrṇayiṣyataḥ cūrṇayiṣyadbhyām cūrṇayiṣyadbhyaḥ
Genitivecūrṇayiṣyataḥ cūrṇayiṣyatoḥ cūrṇayiṣyatām
Locativecūrṇayiṣyati cūrṇayiṣyatoḥ cūrṇayiṣyatsu

Adverb -cūrṇayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria