Declension table of ?cūrṇayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecūrṇayiṣyamāṇam cūrṇayiṣyamāṇe cūrṇayiṣyamāṇāni
Vocativecūrṇayiṣyamāṇa cūrṇayiṣyamāṇe cūrṇayiṣyamāṇāni
Accusativecūrṇayiṣyamāṇam cūrṇayiṣyamāṇe cūrṇayiṣyamāṇāni
Instrumentalcūrṇayiṣyamāṇena cūrṇayiṣyamāṇābhyām cūrṇayiṣyamāṇaiḥ
Dativecūrṇayiṣyamāṇāya cūrṇayiṣyamāṇābhyām cūrṇayiṣyamāṇebhyaḥ
Ablativecūrṇayiṣyamāṇāt cūrṇayiṣyamāṇābhyām cūrṇayiṣyamāṇebhyaḥ
Genitivecūrṇayiṣyamāṇasya cūrṇayiṣyamāṇayoḥ cūrṇayiṣyamāṇānām
Locativecūrṇayiṣyamāṇe cūrṇayiṣyamāṇayoḥ cūrṇayiṣyamāṇeṣu

Compound cūrṇayiṣyamāṇa -

Adverb -cūrṇayiṣyamāṇam -cūrṇayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria