Declension table of ?cūrṇanīya

Deva

MasculineSingularDualPlural
Nominativecūrṇanīyaḥ cūrṇanīyau cūrṇanīyāḥ
Vocativecūrṇanīya cūrṇanīyau cūrṇanīyāḥ
Accusativecūrṇanīyam cūrṇanīyau cūrṇanīyān
Instrumentalcūrṇanīyena cūrṇanīyābhyām cūrṇanīyaiḥ cūrṇanīyebhiḥ
Dativecūrṇanīyāya cūrṇanīyābhyām cūrṇanīyebhyaḥ
Ablativecūrṇanīyāt cūrṇanīyābhyām cūrṇanīyebhyaḥ
Genitivecūrṇanīyasya cūrṇanīyayoḥ cūrṇanīyānām
Locativecūrṇanīye cūrṇanīyayoḥ cūrṇanīyeṣu

Compound cūrṇanīya -

Adverb -cūrṇanīyam -cūrṇanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria