Declension table of cūṭa

Deva

MasculineSingularDualPlural
Nominativecūṭaḥ cūṭau cūṭāḥ
Vocativecūṭa cūṭau cūṭāḥ
Accusativecūṭam cūṭau cūṭān
Instrumentalcūṭena cūṭābhyām cūṭaiḥ cūṭebhiḥ
Dativecūṭāya cūṭābhyām cūṭebhyaḥ
Ablativecūṭāt cūṭābhyām cūṭebhyaḥ
Genitivecūṭasya cūṭayoḥ cūṭānām
Locativecūṭe cūṭayoḥ cūṭeṣu

Compound cūṭa -

Adverb -cūṭam -cūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria