Declension table of ?cūṣitavya

Deva

NeuterSingularDualPlural
Nominativecūṣitavyam cūṣitavye cūṣitavyāni
Vocativecūṣitavya cūṣitavye cūṣitavyāni
Accusativecūṣitavyam cūṣitavye cūṣitavyāni
Instrumentalcūṣitavyena cūṣitavyābhyām cūṣitavyaiḥ
Dativecūṣitavyāya cūṣitavyābhyām cūṣitavyebhyaḥ
Ablativecūṣitavyāt cūṣitavyābhyām cūṣitavyebhyaḥ
Genitivecūṣitavyasya cūṣitavyayoḥ cūṣitavyānām
Locativecūṣitavye cūṣitavyayoḥ cūṣitavyeṣu

Compound cūṣitavya -

Adverb -cūṣitavyam -cūṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria