Declension table of ?cūṣiṣyat

Deva

MasculineSingularDualPlural
Nominativecūṣiṣyan cūṣiṣyantau cūṣiṣyantaḥ
Vocativecūṣiṣyan cūṣiṣyantau cūṣiṣyantaḥ
Accusativecūṣiṣyantam cūṣiṣyantau cūṣiṣyataḥ
Instrumentalcūṣiṣyatā cūṣiṣyadbhyām cūṣiṣyadbhiḥ
Dativecūṣiṣyate cūṣiṣyadbhyām cūṣiṣyadbhyaḥ
Ablativecūṣiṣyataḥ cūṣiṣyadbhyām cūṣiṣyadbhyaḥ
Genitivecūṣiṣyataḥ cūṣiṣyatoḥ cūṣiṣyatām
Locativecūṣiṣyati cūṣiṣyatoḥ cūṣiṣyatsu

Compound cūṣiṣyat -

Adverb -cūṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria