Declension table of ?cūṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecūṣiṣyamāṇā cūṣiṣyamāṇe cūṣiṣyamāṇāḥ
Vocativecūṣiṣyamāṇe cūṣiṣyamāṇe cūṣiṣyamāṇāḥ
Accusativecūṣiṣyamāṇām cūṣiṣyamāṇe cūṣiṣyamāṇāḥ
Instrumentalcūṣiṣyamāṇayā cūṣiṣyamāṇābhyām cūṣiṣyamāṇābhiḥ
Dativecūṣiṣyamāṇāyai cūṣiṣyamāṇābhyām cūṣiṣyamāṇābhyaḥ
Ablativecūṣiṣyamāṇāyāḥ cūṣiṣyamāṇābhyām cūṣiṣyamāṇābhyaḥ
Genitivecūṣiṣyamāṇāyāḥ cūṣiṣyamāṇayoḥ cūṣiṣyamāṇānām
Locativecūṣiṣyamāṇāyām cūṣiṣyamāṇayoḥ cūṣiṣyamāṇāsu

Adverb -cūṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria