Declension table of ?cūṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecūṣiṣyamāṇaḥ cūṣiṣyamāṇau cūṣiṣyamāṇāḥ
Vocativecūṣiṣyamāṇa cūṣiṣyamāṇau cūṣiṣyamāṇāḥ
Accusativecūṣiṣyamāṇam cūṣiṣyamāṇau cūṣiṣyamāṇān
Instrumentalcūṣiṣyamāṇena cūṣiṣyamāṇābhyām cūṣiṣyamāṇaiḥ cūṣiṣyamāṇebhiḥ
Dativecūṣiṣyamāṇāya cūṣiṣyamāṇābhyām cūṣiṣyamāṇebhyaḥ
Ablativecūṣiṣyamāṇāt cūṣiṣyamāṇābhyām cūṣiṣyamāṇebhyaḥ
Genitivecūṣiṣyamāṇasya cūṣiṣyamāṇayoḥ cūṣiṣyamāṇānām
Locativecūṣiṣyamāṇe cūṣiṣyamāṇayoḥ cūṣiṣyamāṇeṣu

Compound cūṣiṣyamāṇa -

Adverb -cūṣiṣyamāṇam -cūṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria