Declension table of ?cūṣat

Deva

MasculineSingularDualPlural
Nominativecūṣan cūṣantau cūṣantaḥ
Vocativecūṣan cūṣantau cūṣantaḥ
Accusativecūṣantam cūṣantau cūṣataḥ
Instrumentalcūṣatā cūṣadbhyām cūṣadbhiḥ
Dativecūṣate cūṣadbhyām cūṣadbhyaḥ
Ablativecūṣataḥ cūṣadbhyām cūṣadbhyaḥ
Genitivecūṣataḥ cūṣatoḥ cūṣatām
Locativecūṣati cūṣatoḥ cūṣatsu

Compound cūṣat -

Adverb -cūṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria