Declension table of ?cūṣamāṇa

Deva

MasculineSingularDualPlural
Nominativecūṣamāṇaḥ cūṣamāṇau cūṣamāṇāḥ
Vocativecūṣamāṇa cūṣamāṇau cūṣamāṇāḥ
Accusativecūṣamāṇam cūṣamāṇau cūṣamāṇān
Instrumentalcūṣamāṇena cūṣamāṇābhyām cūṣamāṇaiḥ cūṣamāṇebhiḥ
Dativecūṣamāṇāya cūṣamāṇābhyām cūṣamāṇebhyaḥ
Ablativecūṣamāṇāt cūṣamāṇābhyām cūṣamāṇebhyaḥ
Genitivecūṣamāṇasya cūṣamāṇayoḥ cūṣamāṇānām
Locativecūṣamāṇe cūṣamāṇayoḥ cūṣamāṇeṣu

Compound cūṣamāṇa -

Adverb -cūṣamāṇam -cūṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria