Declension table of ?cūṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativecūṣaṇīyā cūṣaṇīye cūṣaṇīyāḥ
Vocativecūṣaṇīye cūṣaṇīye cūṣaṇīyāḥ
Accusativecūṣaṇīyām cūṣaṇīye cūṣaṇīyāḥ
Instrumentalcūṣaṇīyayā cūṣaṇīyābhyām cūṣaṇīyābhiḥ
Dativecūṣaṇīyāyai cūṣaṇīyābhyām cūṣaṇīyābhyaḥ
Ablativecūṣaṇīyāyāḥ cūṣaṇīyābhyām cūṣaṇīyābhyaḥ
Genitivecūṣaṇīyāyāḥ cūṣaṇīyayoḥ cūṣaṇīyānām
Locativecūṣaṇīyāyām cūṣaṇīyayoḥ cūṣaṇīyāsu

Adverb -cūṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria