सुबन्तावली ?चूष्टवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाचूष्टवत् चूष्टवन्ती चूष्टवती चूष्टवन्ति
सम्बोधनम्चूष्टवत् चूष्टवन्ती चूष्टवती चूष्टवन्ति
द्वितीयाचूष्टवत् चूष्टवन्ती चूष्टवती चूष्टवन्ति
तृतीयाचूष्टवता चूष्टवद्भ्याम् चूष्टवद्भिः
चतुर्थीचूष्टवते चूष्टवद्भ्याम् चूष्टवद्भ्यः
पञ्चमीचूष्टवतः चूष्टवद्भ्याम् चूष्टवद्भ्यः
षष्ठीचूष्टवतः चूष्टवतोः चूष्टवताम्
सप्तमीचूष्टवति चूष्टवतोः चूष्टवत्सु

अव्यय ॰चूष्टवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria