Declension table of ?cūṣṭavat

Deva

MasculineSingularDualPlural
Nominativecūṣṭavān cūṣṭavantau cūṣṭavantaḥ
Vocativecūṣṭavan cūṣṭavantau cūṣṭavantaḥ
Accusativecūṣṭavantam cūṣṭavantau cūṣṭavataḥ
Instrumentalcūṣṭavatā cūṣṭavadbhyām cūṣṭavadbhiḥ
Dativecūṣṭavate cūṣṭavadbhyām cūṣṭavadbhyaḥ
Ablativecūṣṭavataḥ cūṣṭavadbhyām cūṣṭavadbhyaḥ
Genitivecūṣṭavataḥ cūṣṭavatoḥ cūṣṭavatām
Locativecūṣṭavati cūṣṭavatoḥ cūṣṭavatsu

Compound cūṣṭavat -

Adverb -cūṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria