Declension table of ?cūṣṭa

Deva

NeuterSingularDualPlural
Nominativecūṣṭam cūṣṭe cūṣṭāni
Vocativecūṣṭa cūṣṭe cūṣṭāni
Accusativecūṣṭam cūṣṭe cūṣṭāni
Instrumentalcūṣṭena cūṣṭābhyām cūṣṭaiḥ
Dativecūṣṭāya cūṣṭābhyām cūṣṭebhyaḥ
Ablativecūṣṭāt cūṣṭābhyām cūṣṭebhyaḥ
Genitivecūṣṭasya cūṣṭayoḥ cūṣṭānām
Locativecūṣṭe cūṣṭayoḥ cūṣṭeṣu

Compound cūṣṭa -

Adverb -cūṣṭam -cūṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria