Declension table of ?cūṣṭa

Deva

MasculineSingularDualPlural
Nominativecūṣṭaḥ cūṣṭau cūṣṭāḥ
Vocativecūṣṭa cūṣṭau cūṣṭāḥ
Accusativecūṣṭam cūṣṭau cūṣṭān
Instrumentalcūṣṭena cūṣṭābhyām cūṣṭaiḥ cūṣṭebhiḥ
Dativecūṣṭāya cūṣṭābhyām cūṣṭebhyaḥ
Ablativecūṣṭāt cūṣṭābhyām cūṣṭebhyaḥ
Genitivecūṣṭasya cūṣṭayoḥ cūṣṭānām
Locativecūṣṭe cūṣṭayoḥ cūṣṭeṣu

Compound cūṣṭa -

Adverb -cūṣṭam -cūṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria