Declension table of cūḍin

Deva

NeuterSingularDualPlural
Nominativecūḍi cūḍinī cūḍīni
Vocativecūḍin cūḍi cūḍinī cūḍīni
Accusativecūḍi cūḍinī cūḍīni
Instrumentalcūḍinā cūḍibhyām cūḍibhiḥ
Dativecūḍine cūḍibhyām cūḍibhyaḥ
Ablativecūḍinaḥ cūḍibhyām cūḍibhyaḥ
Genitivecūḍinaḥ cūḍinoḥ cūḍinām
Locativecūḍini cūḍinoḥ cūḍiṣu

Compound cūḍi -

Adverb -cūḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria