Declension table of ?cūḍāvatī

Deva

FeminineSingularDualPlural
Nominativecūḍāvatī cūḍāvatyau cūḍāvatyaḥ
Vocativecūḍāvati cūḍāvatyau cūḍāvatyaḥ
Accusativecūḍāvatīm cūḍāvatyau cūḍāvatīḥ
Instrumentalcūḍāvatyā cūḍāvatībhyām cūḍāvatībhiḥ
Dativecūḍāvatyai cūḍāvatībhyām cūḍāvatībhyaḥ
Ablativecūḍāvatyāḥ cūḍāvatībhyām cūḍāvatībhyaḥ
Genitivecūḍāvatyāḥ cūḍāvatyoḥ cūḍāvatīnām
Locativecūḍāvatyām cūḍāvatyoḥ cūḍāvatīṣu

Compound cūḍāvati - cūḍāvatī -

Adverb -cūḍāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria