Declension table of cūḍāmaṇi

Deva

MasculineSingularDualPlural
Nominativecūḍāmaṇiḥ cūḍāmaṇī cūḍāmaṇayaḥ
Vocativecūḍāmaṇe cūḍāmaṇī cūḍāmaṇayaḥ
Accusativecūḍāmaṇim cūḍāmaṇī cūḍāmaṇīn
Instrumentalcūḍāmaṇinā cūḍāmaṇibhyām cūḍāmaṇibhiḥ
Dativecūḍāmaṇaye cūḍāmaṇibhyām cūḍāmaṇibhyaḥ
Ablativecūḍāmaṇeḥ cūḍāmaṇibhyām cūḍāmaṇibhyaḥ
Genitivecūḍāmaṇeḥ cūḍāmaṇyoḥ cūḍāmaṇīnām
Locativecūḍāmaṇau cūḍāmaṇyoḥ cūḍāmaṇiṣu

Compound cūḍāmaṇi -

Adverb -cūḍāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria