Declension table of ?cūḍālā

Deva

FeminineSingularDualPlural
Nominativecūḍālā cūḍāle cūḍālāḥ
Vocativecūḍāle cūḍāle cūḍālāḥ
Accusativecūḍālām cūḍāle cūḍālāḥ
Instrumentalcūḍālayā cūḍālābhyām cūḍālābhiḥ
Dativecūḍālāyai cūḍālābhyām cūḍālābhyaḥ
Ablativecūḍālāyāḥ cūḍālābhyām cūḍālābhyaḥ
Genitivecūḍālāyāḥ cūḍālayoḥ cūḍālānām
Locativecūḍālāyām cūḍālayoḥ cūḍālāsu

Adverb -cūḍālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria