Declension table of cūḍākarman

Deva

NeuterSingularDualPlural
Nominativecūḍākarma cūḍākarmaṇī cūḍākarmāṇi
Vocativecūḍākarman cūḍākarma cūḍākarmaṇī cūḍākarmāṇi
Accusativecūḍākarma cūḍākarmaṇī cūḍākarmāṇi
Instrumentalcūḍākarmaṇā cūḍākarmabhyām cūḍākarmabhiḥ
Dativecūḍākarmaṇe cūḍākarmabhyām cūḍākarmabhyaḥ
Ablativecūḍākarmaṇaḥ cūḍākarmabhyām cūḍākarmabhyaḥ
Genitivecūḍākarmaṇaḥ cūḍākarmaṇoḥ cūḍākarmaṇām
Locativecūḍākarmaṇi cūḍākarmaṇoḥ cūḍākarmasu

Compound cūḍākarma -

Adverb -cūḍākarma -cūḍākarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria