Declension table of cūḍa

Deva

MasculineSingularDualPlural
Nominativecūḍaḥ cūḍau cūḍāḥ
Vocativecūḍa cūḍau cūḍāḥ
Accusativecūḍam cūḍau cūḍān
Instrumentalcūḍena cūḍābhyām cūḍaiḥ cūḍebhiḥ
Dativecūḍāya cūḍābhyām cūḍebhyaḥ
Ablativecūḍāt cūḍābhyām cūḍebhyaḥ
Genitivecūḍasya cūḍayoḥ cūḍānām
Locativecūḍe cūḍayoḥ cūḍeṣu

Compound cūḍa -

Adverb -cūḍam -cūḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria