Declension table of ?curya

Deva

NeuterSingularDualPlural
Nominativecuryam curye curyāṇi
Vocativecurya curye curyāṇi
Accusativecuryam curye curyāṇi
Instrumentalcuryeṇa curyābhyām curyaiḥ
Dativecuryāya curyābhyām curyebhyaḥ
Ablativecuryāt curyābhyām curyebhyaḥ
Genitivecuryasya curyayoḥ curyāṇām
Locativecurye curyayoḥ curyeṣu

Compound curya -

Adverb -curyam -curyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria