Declension table of ?curya

Deva

MasculineSingularDualPlural
Nominativecuryaḥ curyau curyāḥ
Vocativecurya curyau curyāḥ
Accusativecuryam curyau curyān
Instrumentalcuryeṇa curyābhyām curyaiḥ curyebhiḥ
Dativecuryāya curyābhyām curyebhyaḥ
Ablativecuryāt curyābhyām curyebhyaḥ
Genitivecuryasya curyayoḥ curyāṇām
Locativecurye curyayoḥ curyeṣu

Compound curya -

Adverb -curyam -curyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria