Declension table of ?curitavat

Deva

MasculineSingularDualPlural
Nominativecuritavān curitavantau curitavantaḥ
Vocativecuritavan curitavantau curitavantaḥ
Accusativecuritavantam curitavantau curitavataḥ
Instrumentalcuritavatā curitavadbhyām curitavadbhiḥ
Dativecuritavate curitavadbhyām curitavadbhyaḥ
Ablativecuritavataḥ curitavadbhyām curitavadbhyaḥ
Genitivecuritavataḥ curitavatoḥ curitavatām
Locativecuritavati curitavatoḥ curitavatsu

Compound curitavat -

Adverb -curitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria