सुबन्तावली ?चुर्चुरशब्द

Roma

पुमान्एकद्विबहु
प्रथमाचुर्चुरशब्दः चुर्चुरशब्दौ चुर्चुरशब्दाः
सम्बोधनम्चुर्चुरशब्द चुर्चुरशब्दौ चुर्चुरशब्दाः
द्वितीयाचुर्चुरशब्दम् चुर्चुरशब्दौ चुर्चुरशब्दान्
तृतीयाचुर्चुरशब्देन चुर्चुरशब्दाभ्याम् चुर्चुरशब्दैः चुर्चुरशब्देभिः
चतुर्थीचुर्चुरशब्दाय चुर्चुरशब्दाभ्याम् चुर्चुरशब्देभ्यः
पञ्चमीचुर्चुरशब्दात् चुर्चुरशब्दाभ्याम् चुर्चुरशब्देभ्यः
षष्ठीचुर्चुरशब्दस्य चुर्चुरशब्दयोः चुर्चुरशब्दानाम्
सप्तमीचुर्चुरशब्दे चुर्चुरशब्दयोः चुर्चुरशब्देषु

समास चुर्चुरशब्द

अव्यय ॰चुर्चुरशब्दम् ॰चुर्चुरशब्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria