Declension table of ?cumbyamāna

Deva

MasculineSingularDualPlural
Nominativecumbyamānaḥ cumbyamānau cumbyamānāḥ
Vocativecumbyamāna cumbyamānau cumbyamānāḥ
Accusativecumbyamānam cumbyamānau cumbyamānān
Instrumentalcumbyamānena cumbyamānābhyām cumbyamānaiḥ cumbyamānebhiḥ
Dativecumbyamānāya cumbyamānābhyām cumbyamānebhyaḥ
Ablativecumbyamānāt cumbyamānābhyām cumbyamānebhyaḥ
Genitivecumbyamānasya cumbyamānayoḥ cumbyamānānām
Locativecumbyamāne cumbyamānayoḥ cumbyamāneṣu

Compound cumbyamāna -

Adverb -cumbyamānam -cumbyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria