Declension table of ?cumbitavyā

Deva

FeminineSingularDualPlural
Nominativecumbitavyā cumbitavye cumbitavyāḥ
Vocativecumbitavye cumbitavye cumbitavyāḥ
Accusativecumbitavyām cumbitavye cumbitavyāḥ
Instrumentalcumbitavyayā cumbitavyābhyām cumbitavyābhiḥ
Dativecumbitavyāyai cumbitavyābhyām cumbitavyābhyaḥ
Ablativecumbitavyāyāḥ cumbitavyābhyām cumbitavyābhyaḥ
Genitivecumbitavyāyāḥ cumbitavyayoḥ cumbitavyānām
Locativecumbitavyāyām cumbitavyayoḥ cumbitavyāsu

Adverb -cumbitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria