Declension table of ?cumbitavya

Deva

NeuterSingularDualPlural
Nominativecumbitavyam cumbitavye cumbitavyāni
Vocativecumbitavya cumbitavye cumbitavyāni
Accusativecumbitavyam cumbitavye cumbitavyāni
Instrumentalcumbitavyena cumbitavyābhyām cumbitavyaiḥ
Dativecumbitavyāya cumbitavyābhyām cumbitavyebhyaḥ
Ablativecumbitavyāt cumbitavyābhyām cumbitavyebhyaḥ
Genitivecumbitavyasya cumbitavyayoḥ cumbitavyānām
Locativecumbitavye cumbitavyayoḥ cumbitavyeṣu

Compound cumbitavya -

Adverb -cumbitavyam -cumbitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria