Declension table of ?cumbitavya

Deva

MasculineSingularDualPlural
Nominativecumbitavyaḥ cumbitavyau cumbitavyāḥ
Vocativecumbitavya cumbitavyau cumbitavyāḥ
Accusativecumbitavyam cumbitavyau cumbitavyān
Instrumentalcumbitavyena cumbitavyābhyām cumbitavyaiḥ cumbitavyebhiḥ
Dativecumbitavyāya cumbitavyābhyām cumbitavyebhyaḥ
Ablativecumbitavyāt cumbitavyābhyām cumbitavyebhyaḥ
Genitivecumbitavyasya cumbitavyayoḥ cumbitavyānām
Locativecumbitavye cumbitavyayoḥ cumbitavyeṣu

Compound cumbitavya -

Adverb -cumbitavyam -cumbitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria